Original

कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च ।रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः ॥ ३१ ॥

Segmented

कर्णाभ्याम् शिरसो ऽङ्गेभ्यो लोम-वर्त्मन् एव च रथ-ध्वजेभ्यः च शरा निष्पेतुः ब्रह्म-वादिनः

Analysis

Word Lemma Parse
कर्णाभ्याम् कर्ण pos=n,g=m,c=5,n=d
शिरसो शिरस् pos=n,g=n,c=5,n=s
ऽङ्गेभ्यो अङ्ग pos=n,g=n,c=5,n=p
लोम लोमन् pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=5,n=p
एव एव pos=i
pos=i
रथ रथ pos=n,comp=y
ध्वजेभ्यः ध्वज pos=n,g=m,c=5,n=p
pos=i
शरा शर pos=n,g=m,c=1,n=p
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s