Original

इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष ।बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ॥ ३० ॥

Segmented

इषुधेः धनुषो ज्याया अङ्गुलीभ्यः च मारिष बाह्वोः कराभ्याम् उरसो वदन-घ्राण-नेत्रात्

Analysis

Word Lemma Parse
इषुधेः इषुधि pos=n,g=m,c=5,n=s
धनुषो धनुस् pos=n,g=n,c=5,n=s
ज्याया ज्या pos=n,g=f,c=5,n=s
अङ्गुलीभ्यः अङ्गुलि pos=n,g=f,c=5,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
कराभ्याम् कर pos=n,g=m,c=3,n=d
उरसो उरस् pos=n,g=n,c=6,n=s
वदन वदन pos=n,comp=y
घ्राण घ्राण pos=n,comp=y
नेत्रात् नेत्र pos=n,g=n,c=5,n=s