Original

पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् ।व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥ ३ ॥

Segmented

पार्थः संशप्तक-गणम् प्रविश्य अर्णव-संनिभम् व्यक्षोभयद् अमित्र-घ्नः महा-वातः इव अर्णवम्

Analysis

Word Lemma Parse
पार्थः पार्थ pos=n,g=m,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
अर्णव अर्णव pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
व्यक्षोभयद् विक्षोभय् pos=v,p=3,n=s,l=lan
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
इव इव pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s