Original

ततः शरसहस्राणि प्रयुतान्यर्बुदानि च ।ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् ॥ २९ ॥

Segmented

ततः शर-सहस्राणि प्रयुतान्य् अर्बुदानि च ससृजे द्रौणिः आयस्तः संस्तभ्य च रणे ऽर्जुनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रयुतान्य् प्रयुत pos=n,g=n,c=2,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=2,n=p
pos=i
ससृजे सृज् pos=v,p=3,n=s,l=lit
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
संस्तभ्य संस्तम्भ् pos=vi
pos=i
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s