Original

सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ ।त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् ॥ २८ ॥

Segmented

सज्यम् कृत्वा निमेषात् तद् विव्याध अर्जुन-केशवौ त्रिभिः शरैः वासुदेवम् सहस्रेण च पाण्डवम्

Analysis

Word Lemma Parse
सज्यम् सज्य pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
निमेषात् निमेष pos=n,g=m,c=5,n=s
तद् तद् pos=n,g=n,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अर्जुन अर्जुन pos=n,comp=y
केशवौ केशव pos=n,g=m,c=2,n=d
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s