Original

इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः ।विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥ २६ ॥

Segmented

इत्य् उक्तो वासुदेवेन तथा इति उक्त्वा द्विजोत्तमः विव्याध केशवम् षष्ट्या नाराचैः अर्जुनम् त्रिभिः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
केशवम् केशव pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p