Original

यां न संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् ।तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ॥ २५ ॥

Segmented

याम् न संक्षमसे मोहाद् दिव्याम् पार्थस्य सत्क्रियाम् ताम् आप्तुम् इच्छन् युध्यस्व स्थिरो भूत्वा अद्य पाण्डवम्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
pos=i
संक्षमसे संक्षम् pos=v,p=2,n=s,l=lat
मोहाद् मोह pos=n,g=m,c=5,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आप्तुम् आप् pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
युध्यस्व युध् pos=v,p=2,n=s,l=lot
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
अद्य अद्य pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s