Original

निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् ।सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥ २४ ॥

Segmented

निर्वेष्टुम् भर्तृ-पिण्डम् हि कालो ऽयम् उपजीविनाम् सूक्ष्मो विवादो विप्राणाम् स्थूलौ क्षात्रौ जय-अजयौ

Analysis

Word Lemma Parse
निर्वेष्टुम् निर्विश् pos=vi
भर्तृ भर्तृ pos=n,comp=y
पिण्डम् पिण्ड pos=n,g=m,c=2,n=s
हि हि pos=i
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उपजीविनाम् उपजीविन् pos=a,g=m,c=6,n=p
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
विवादो विवाद pos=n,g=m,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
स्थूलौ स्थूल pos=a,g=m,c=1,n=d
क्षात्रौ क्षात्र pos=a,g=m,c=1,n=d
जय जय pos=n,comp=y
अजयौ अजय pos=n,g=m,c=1,n=d