Original

तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् ।अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ॥ २३ ॥

Segmented

तम् आमन्त्र्य एक-मनसा केशवो द्रौणिम् अब्रवीत् अश्वत्थामन् स्थिरो भूत्वा प्रहर आशु सहस्व च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
एक एक pos=n,comp=y
मनसा मनस् pos=n,g=n,c=3,n=s
केशवो केशव pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अश्वत्थामन् अश्वत्थामन् pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
आशु आशु pos=i
सहस्व सह् pos=v,p=2,n=s,l=lot
pos=i