Original

एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् ।जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे ॥ २२ ॥

Segmented

एवम् उक्तो ऽवहत् पार्थम् कृष्णो द्रोण-आत्मज-अन्तिकम् जैत्रेण विधिना आहूतम् वायुः इन्द्रम् इव अध्वरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽवहत् वह् pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
आत्मज आत्मज pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
जैत्रेण जैत्र pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
आहूतम् आह्वा pos=va,g=m,c=2,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s