Original

संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् ।यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ॥ २१ ॥

Segmented

संशप्तकाः च मे वध्या द्रौणिः आह्वयते च माम् यद् अत्र अनन्तरम् प्राप्तम् प्रशाधि त्वम् महा-भुज

Analysis

Word Lemma Parse
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
वध्या वध् pos=va,g=m,c=1,n=p,f=krtya
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आह्वयते आह्वा pos=v,p=3,n=s,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अनन्तरम् अनन्तरम् pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s