Original

एवमाचार्यपुत्रेण समाहूतो युयुत्सया ।बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् ॥ २० ॥

Segmented

एवम् आचार्य-पुत्रेण समाहूतो युयुत्सया बहु मेने ऽर्जुनो ऽऽत्मानम् इदम् च आह जनार्दनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आचार्य आचार्य pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
समाहूतो समाह्वा pos=va,g=m,c=1,n=s,f=part
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s
बहु बहु pos=a,g=n,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s