Original

यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् ।ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे ॥ १९ ॥

Segmented

यदि माम् मन्यसे वीर प्राप्तम् अर्हम् इव अतिथिम् ततः सर्व-आत्मना अद्य त्वम् युद्ध-आतिथ्यम् प्रयच्छ मे

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अर्हम् अर्ह pos=a,g=m,c=2,n=s
इव इव pos=i
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
युद्ध युद्ध pos=n,comp=y
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s