Original

अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् ।सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् ॥ १८ ॥

Segmented

अथ पाण्डवम् अस्यन्तम् यम-काल-अन्तकान् शरान् स इष्वा पाणिना आहूय हसन् द्रौणिः अथ अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
यम यम pos=n,comp=y
काल काल pos=n,comp=y
अन्तकान् अन्तक pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
pos=i
इष्वा इषु pos=n,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
आहूय आह्वा pos=vi
हसन् हस् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan