Original

ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ ।सर्वभूतवरौ वीरौ नरनारायणावुभौ ॥ १६ ॥

Segmented

ब्रह्म-ईशानौ इव अजय्यौ वीराव् एक-रथे स्थितौ सर्व-भूत-वरौ वीरौ नर-नारायणौ उभौ

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
ईशानौ ईशान pos=n,g=m,c=1,n=d
इव इव pos=i
अजय्यौ अजय्य pos=a,g=m,c=1,n=d
वीराव् वीर pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d