Original

चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः ।यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ ॥ १५ ॥

Segmented

चन्द्र-अर्क-अनिल-वह्नि कान्ति-दीप्ति-बल-द्युतीः यौ सदा बिभ्रतुः वीरौ ताव् इमौ केशव-अर्जुनौ

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
अनिल अनिल pos=n,comp=y
वह्नि वह्नि pos=n,g=m,c=6,n=p
कान्ति कान्ति pos=n,comp=y
दीप्ति दीप्ति pos=n,comp=y
बल बल pos=n,comp=y
द्युतीः द्युति pos=n,g=f,c=2,n=p
यौ यद् pos=n,g=m,c=1,n=d
सदा सदा pos=i
बिभ्रतुः भृ pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
ताव् तद् pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d