Original

सिद्धदेवर्षिसंघाश्च चारणाश्चैव तुष्टुवुः ।देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ।केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ॥ १४ ॥

Segmented

सिद्ध-देव-ऋषि-संघाः च चारणाः च एव तुष्टुवुः देव-दुन्दुभयः नेदुः पुष्प-वर्षाणि च अपतन् केशव-अर्जुनयोः मूर्ध्नि प्राह वाक् च अशरीरिन्

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
पुष्प पुष्प pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
केशव केशव pos=n,comp=y
अर्जुनयोः अर्जुन pos=n,g=m,c=6,n=d
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s