Original

संछिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् ।विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् ।रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥ १२ ॥

Segmented

संछिन्न-योक्त्र-रश्मीकान् वित्रिवेणून् विकूबरान् विध्वंस्-बन्धुर-युगान् रथान् विशकलीकुर्वन् महा-अभ्राणि इव मारुतः

Analysis

Word Lemma Parse
संछिन्न संछिद् pos=va,comp=y,f=part
योक्त्र योक्त्र pos=n,comp=y
रश्मीकान् रश्मीक pos=a,g=m,c=2,n=p
वित्रिवेणून् वित्रिवेणु pos=a,g=m,c=2,n=p
विकूबरान् विकूबर pos=a,g=m,c=2,n=p
विध्वंस् विध्वंस् pos=va,comp=y,f=part
बन्धुर बन्धुर pos=a,comp=y
युगान् युग pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
विशकलीकुर्वन् विशकलीकृ pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s