Original

छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् ।विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥ ११ ॥

Segmented

छिन्न-त्रिवेणु-चक्र-अक्षान् हत-योध-अश्व-सारथि विध्वंस्-आयुध-तूणीरान् समुन्मथ्-केतनान्

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
त्रिवेणु त्रिवेणु pos=n,comp=y
चक्र चक्र pos=n,comp=y
अक्षान् अक्ष pos=n,g=m,c=2,n=p
हत हन् pos=va,comp=y,f=part
योध योध pos=n,comp=y
अश्व अश्व pos=n,comp=y
सारथि सारथि pos=n,g=m,c=2,n=p
विध्वंस् विध्वंस् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
तूणीरान् तूणीर pos=n,g=m,c=2,n=p
समुन्मथ् समुन्मथ् pos=va,comp=y,f=part
केतनान् केतन pos=n,g=m,c=2,n=p