Original

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः ॥ १० ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य द्विषताम् सर्वतो ऽर्जुनः इषुभिः बहुभिस् तूर्णम् विद्ध्वा प्राणान् ररास सः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
सर्वतो सर्वतस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
बहुभिस् बहु pos=a,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
विद्ध्वा व्यध् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
ररास रस् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s