Original

धृतराष्ट्र उवाच ।यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः ।अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यथा संशप्तकैः सार्धम् अर्जुनस्य अभवत् रणः अन्येषाम् च मदीयानाम् पाण्डवैस् तद् ब्रवीहि मे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
संशप्तकैः संशप्तक pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
रणः रण pos=n,g=m,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
मदीयानाम् मदीय pos=a,g=m,c=6,n=p
पाण्डवैस् पाण्डव pos=n,g=m,c=3,n=p
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s