Original

तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः ।नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् ॥ १० ॥

Segmented

तथा एव पाण्डवम् युद्धे द्रौणिः शर-शतैः शितैः न अकम्पयत संहृष्टो वारि-ओघः इव पर्वतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part
pos=i
अकम्पयत कम्पय् pos=v,p=3,n=s,l=lan
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
वारि वारि pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s