Original

ततः प्रभाते विमले स्थिता दिष्टस्य शासने ।चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ॥ ९ ॥

Segmented

ततः प्रभाते विमले स्थिता दिष्टस्य शासने चक्रुः आवश्यकम् सर्वे विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
दिष्टस्य दिष्ट pos=n,g=n,c=6,n=s
शासने शासन pos=n,g=n,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
आवश्यकम् आवश्यक pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s