Original

चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् ।कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् ॥ ८ ॥

Segmented

चिन्तयन्तः च पार्थानाम् तान् क्लेशान् द्यूत-कारितान् कृच्छ्रेण क्षणदाम् राजन् निन्युः अब्द-शत-उपमाम्

Analysis

Word Lemma Parse
चिन्तयन्तः चिन्तय् pos=va,g=m,c=1,n=p,f=part
pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
द्यूत द्यूत pos=n,comp=y
कारितान् कारय् pos=va,g=m,c=2,n=p,f=part
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
क्षणदाम् क्षणदा pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निन्युः नी pos=v,p=3,n=p,l=lit
अब्द अब्द pos=n,comp=y
शत शत pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s