Original

ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् ।चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे ॥ ५ ॥

Segmented

ते वेश्मस्व् अपि कौरव्य पृथ्वीशा न आप्नुवन् सुखम् चिन्तयन्तः क्षयम् तीव्रम् निद्राम् न एव उपलेभिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वेश्मस्व् वेश्मन् pos=n,g=n,c=7,n=p
अपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
पृथ्वीशा पृथ्वीश pos=n,g=m,c=1,n=p
pos=i
आप्नुवन् आप् pos=v,p=3,n=p,l=lan
सुखम् सुख pos=n,g=n,c=2,n=s
चिन्तयन्तः चिन्तय् pos=va,g=m,c=1,n=p,f=part
क्षयम् क्षय pos=n,g=m,c=2,n=s
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
उपलेभिरे उपलभ् pos=v,p=3,n=p,l=lit