Original

धृतराष्ट्र उवाच ।न व्यथा शृण्वतः काचिद्विद्यते मम संजय ।दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ॥ ४९ ॥

Segmented

धृतराष्ट्र उवाच न व्यथा शृण्वतः काचिद् विद्यते मम संजय दिष्टम् एतत् पुरा मन्ये कथयस्व यथेच्छकम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
व्यथा व्यथा pos=n,g=f,c=1,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part
काचिद् कश्चित् pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
कथयस्व कथय् pos=v,p=2,n=s,l=lot
यथेच्छकम् यथेच्छक pos=a,g=n,c=2,n=s