Original

संजय उवाच ।पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष ।तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते मनः ॥ ४७ ॥

Segmented

संजय उवाच पाण्डवेयैः हि यद् वृत्तम् कौरवेयेषु मारिष

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
हि हि pos=i
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
कौरवेयेषु कौरवेय pos=n,g=m,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s