Original

एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे ।आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ॥ ४६ ॥

Segmented

एतत् सर्वम् यथा वृत्तम् तत्त्वम् गावल्गणे रणे आचक्ष्व पाण्डवेयानाम् मामकानाम् च सर्वशः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=2,n=s,f=part
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
मामकानाम् मामक pos=a,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i