Original

मत्पुत्रशेषस्य तथा तथान्येषां च संजय ।विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् ॥ ४५ ॥

Segmented

मद्-पुत्र-शेषस्य तथा तथा अन्येषाम् च संजय विप्रकीर्णेष्व् अनीकेषु मुख-वर्णः ऽभवत् कथम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
शेषस्य शेष pos=n,g=m,c=6,n=s
तथा तथा pos=i
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
संजय संजय pos=n,g=m,c=8,n=s
विप्रकीर्णेष्व् विप्रकृ pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i