Original

दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः ।मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥ ४४ ॥

Segmented

दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः मद्र-राजस्य शल्यस्य द्रौणेः च एव कृपस्य च

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
भोजस्य भोज pos=n,g=m,c=6,n=s
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s
मद्र मद्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i