Original

त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः ।तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ॥ ४० ॥

Segmented

त्रैलोक्ये यस्य शास्त्रेषु न पुमान् विद्यते समः तम् द्रोणम् निहतम् श्रुत्वा किम् अकुर्वत मामकाः

Analysis

Word Lemma Parse
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=n,c=6,n=s
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
मामकाः मामक pos=a,g=m,c=1,n=p