Original

तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे ।सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः ॥ ३९ ॥

Segmented

तम् द्रोणम् निहतम् श्रुत्वा धृष्टद्युम्नेन संयुगे सत्य-संधम् महा-इष्वासम् भृशम् मे व्यथितम् मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s