Original

यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः ।महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः ॥ ३८ ॥

Segmented

यस्य प्रसादात् कौन्तेया राज-पुत्राः महा-बलाः महा-रथ-त्वम् सम्प्राप्तास् तथा अन्ये वसुधाधिपाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सम्प्राप्तास् सम्प्राप् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=1,n=p