Original

भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने ।साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ॥ ३७ ॥

Segmented

भार्गवः प्रददौ यस्मै परम-अस्त्रम् महात्मने साक्षाद् रामेण यो बाल्ये धनुर्वेद उपाकृतः

Analysis

Word Lemma Parse
भार्गवः भार्गव pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
यस्मै यद् pos=n,g=m,c=4,n=s
परम परम pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
साक्षाद् साक्षात् pos=i
रामेण राम pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
बाल्ये बाल्य pos=n,g=n,c=7,n=s
धनुर्वेद धनुर्वेद pos=n,g=m,c=7,n=s
उपाकृतः उपाकृ pos=va,g=m,c=1,n=s,f=part