Original

स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना ।पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः ॥ ३६ ॥

Segmented

स हतो यज्ञसेनस्य पुत्रेण इह शिखण्डिना पाण्डवेय-अभिगुप्तेन भृशम् मे व्यथितम् मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
यज्ञसेनस्य यज्ञसेन pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
इह इह pos=i
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
पाण्डवेय पाण्डवेय pos=n,comp=y
अभिगुप्तेन अभिगुप् pos=va,g=m,c=3,n=s,f=part
भृशम् भृशम् pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s