Original

यो रथानां सहस्राणि दंशितानां दशैव हि ।अहन्यहनि तेजस्वी निजघ्ने वसुसंभवः ॥ ३५ ॥

Segmented

यो रथानाम् सहस्राणि दंशितानाम् दश एव हि अहन्य् अहनि तेजस्वी निजघ्ने वसु-सम्भवः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दंशितानाम् दंशय् pos=va,g=m,c=6,n=p,f=part
दश दशन् pos=n,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i
अहन्य् अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
वसु वसु pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s