Original

गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय ।द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ॥ ३४ ॥

Segmented

गाङ्गेये निहते शूरे दिव्य-अस्त्रवत् संजय द्रोणे च परम-इष्वासे भृशम् मे व्यथितम् मनः

Analysis

Word Lemma Parse
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्रवत् अस्त्रवत् pos=a,g=m,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
परम परम pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s