Original

तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् ।सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् ॥ ३३ ॥

Segmented

तम् एवंवादिनम् राजा सूतपुत्रम् कृताञ्जलिम् सु दीर्घम् अभिनिःश्वस्य दुःख-आर्तः इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
कृताञ्जलिम् कृताञ्जलि pos=a,g=m,c=2,n=s
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
अभिनिःश्वस्य अभिनिःश्वस् pos=vi
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan