Original

सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः ।निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ ३२ ॥

Segmented

सुहृदस् त्वद्-हिते युक्तान् भीष्म-द्रोण-मुखान् परैः निहतान् युधि संस्मृत्य कच्चिन् न कुरुषे व्यथाम्

Analysis

Word Lemma Parse
सुहृदस् सुहृद् pos=n,g=m,c=2,n=p
त्वद् त्वद् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
संस्मृत्य संस्मृ pos=vi
कच्चिन् कच्चित् pos=i
pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
व्यथाम् व्यथा pos=n,g=f,c=2,n=s