Original

रामनारदकण्वैश्च हितमुक्तं सभातले ।नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ ३१ ॥

Segmented

राम-नारद-कण्वेभिः च हितम् उक्तम् सभ-तले न गृहीतम् अनुस्मृत्य कच्चिन् न कुरुषे व्यथाम्

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
नारद नारद pos=n,comp=y
कण्वेभिः कण्व pos=n,g=m,c=3,n=p
pos=i
हितम् हित pos=a,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
सभ सभा pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
pos=i
गृहीतम् ग्रह् pos=va,g=n,c=2,n=s,f=part
अनुस्मृत्य अनुस्मृ pos=vi
कच्चिन् कच्चित् pos=i
pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
व्यथाम् व्यथा pos=n,g=f,c=2,n=s