Original

हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः ।अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥ ३० ॥

Segmented

हितान्य् उक्तानि विदुर-द्रोण-गाङ्गेय-केशवैः अगृहीतान्य् अनुस्मृत्य कच्चिन् न कुरुषे व्यथाम्

Analysis

Word Lemma Parse
हितान्य् हित pos=a,g=n,c=2,n=p
उक्तानि वच् pos=va,g=n,c=2,n=p,f=part
विदुर विदुर pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
गाङ्गेय गाङ्गेय pos=n,comp=y
केशवैः केशव pos=n,g=m,c=3,n=p
अगृहीतान्य् अगृहीत pos=a,g=n,c=2,n=p
अनुस्मृत्य अनुस्मृ pos=vi
कच्चिन् कच्चित् pos=i
pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
व्यथाम् व्यथा pos=n,g=f,c=2,n=s