Original

संजयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् ।स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि ॥ २९ ॥

Segmented

संजयो ऽहम् क्षितिपते कच्चिद् आस्ते सुखम् भवान् स्व-दोषेण आपदम् प्राप्य कच्चिन् न अद्य विमुह्यसि

Analysis

Word Lemma Parse
संजयो संजय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
क्षितिपते क्षितिपति pos=n,g=m,c=8,n=s
कच्चिद् कच्चित् pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
सुखम् सुखम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
कच्चिन् कच्चित् pos=i
pos=i
अद्य अद्य pos=i
विमुह्यसि विमुह् pos=v,p=2,n=s,l=lat