Original

संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् ।हा कष्टमिति चोक्त्वा स ततो वचनमाददे ॥ २८ ॥

Segmented

सम्पूज्य च यथान्यायम् धृतराष्ट्रम् महीपतिम् हा कष्टम् इति च उक्त्वा स ततो वचनम् आददे

Analysis

Word Lemma Parse
सम्पूज्य सम्पूजय् pos=vi
pos=i
यथान्यायम् यथान्यायम् pos=i
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s
हा हा pos=i
कष्टम् कष्ट pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit