Original

स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् ।ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥ २७ ॥

Segmented

स समुद्वीक्ष्य राजानम् कश्मल-अभिहन्-ओजसम् ववन्दे प्राञ्जलिः भूत्वा मूर्ध्ना पादौ नृपस्य ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समुद्वीक्ष्य समुद्वीक्ष् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
कश्मल कश्मल pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
ओजसम् ओजस् pos=n,g=m,c=2,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
पादौ पाद pos=n,g=m,c=2,n=d
नृपस्य नृप pos=n,g=m,c=6,n=s
pos=i