Original

स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः ।जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ॥ २६ ॥

Segmented

स हास्तिनपुरम् गत्वा भृशम् उद्विग्न-मानसः जगाम धृतराष्ट्रस्य क्षयम् प्रक्षीण-बान्धवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
प्रक्षीण प्रक्षि pos=va,comp=y,f=part
बान्धवम् बान्धव pos=n,g=m,c=2,n=s