Original

वैशंपायन उवाच ।हते कर्णे महाराज निशि गावल्गणिस्तदा ।दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ॥ २५ ॥

Segmented

वैशंपायन उवाच हते कर्णे महा-राज निशि गावल्गणिस् तदा दीनो ययौ नागपुरम् अश्वैः वात-समैः जवे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निशि निश् pos=n,g=f,c=7,n=s
गावल्गणिस् गावल्गणि pos=n,g=m,c=1,n=s
तदा तदा pos=i
दीनो दीन pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
अश्वैः अश्व pos=n,g=m,c=3,n=p
वात वात pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
जवे जव pos=n,g=m,c=7,n=s