Original

एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन ।न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ २४ ॥

Segmented

एतन् मे सर्वम् आचक्ष्व विस्तरेण तपोधन न हि तृप्यामि पूर्वेषाम् शृण्वानः चरितम् महत्

Analysis

Word Lemma Parse
एतन् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
शृण्वानः श्रु pos=va,g=m,c=1,n=s,f=part
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s