Original

तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् ।श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ॥ २३ ॥

Segmented

तथा एव च अन्यान् सुहृदः पुत्र-पौत्रान् च पातितान् श्रुत्वा यन् न अजहात् प्राणांस् तन् मन्ये दुष्करम् द्विज

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
पातितान् पातय् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
यन् यत् pos=i
pos=i
अजहात् हा pos=v,p=3,n=s,l=lan
प्राणांस् प्राण pos=n,g=m,c=2,n=p
तन् तद् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s