Original

ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः ।पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ॥ २ ॥

Segmented

ते द्रोणम् उपशोचन्तः कश्मल-अभिहन्-ओजसः पर्युपासन्त शोक-आर्ताः ततः शारद्वती-सुतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उपशोचन्तः उपशुच् pos=va,g=m,c=1,n=p,f=part
कश्मल कश्मल pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p
पर्युपासन्त पर्युपास् pos=v,p=3,n=p,l=lan
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
ततः ततस् pos=i
शारद्वती शारद्वती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s