Original

स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् ।कथं द्विजवर प्राणानधारयत दुःखितः ॥ १९ ॥

Segmented

स श्रुत्वा निहतम् कर्णम् दुर्योधन-हित-एषिनम् कथम् द्विजवर प्राणान् अधारयत दुःखितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हित हित pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
द्विजवर द्विजवर pos=n,g=m,c=8,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
अधारयत धारय् pos=v,p=3,n=s,l=lan
दुःखितः दुःखित pos=a,g=m,c=1,n=s